Blog

Read the latest from us.

Home Program No.37 at Camp

Home Program No.37 at Camp

Key topic for discussion is Bhagavad-gita .16.23. य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: । न स सिद्धिमवाप्‍नोति न सुखं न परां गतिम् ॥ २३ ॥ yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim He who...

Home Program No.36 at Camp

Home Program No.36 at Camp

Key topic for discussion is Bhagavad-gita .3.31. ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥ ye me matam idaṁ nityam anutiṣṭhanti mānavāḥ śraddhāvanto ’nasūyanto mucyante te ’pi karmabhiḥ Thos...

Home Program No.35 at Bhavani peth

Home Program No.35 at Bhavani peth

Key topic for discussion is Bhagavad-gita .15.7. ममैवांशो जीवलोके जीवभूत: सनातन: । मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥ mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati The living entities i...

Home Program No.34 at Hadapsar

Home Program No.34 at Hadapsar

Key topic for discussion is Bhagavad-gita 16.23. य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: । न स सिद्धिमवाप्‍नोति न सुखं न परां गतिम् ॥ २३ ॥ yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim He who ...

Home Program No.33 at Mega Center Hadapsar

Home Program No.33 at Mega Center Hadapsar

य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: । न स सिद्धिमवाप्‍नोति न सुखं न परां गतिम् ॥ २३ ॥ yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim He who discards scriptural injunctions and acts according...

Home Program No.32 at Vadgaonsheri

Home Program No.32 at Vadgaonsheri

Invite us to do a Program at your Home. Call Sai Prasad 7498586088 or click here to send instant WhatsApp message.