Blog

Read the latest from us.

Home Program No.18 at Hadapsar

Home Program No.18 at Hadapsar

Key topic for discussion is Bhagavad-gita 3.16. एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥ evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṁ pārtha sa jīvati My dear Arjuna, one ...

Home Program No.17 at Agrasen Society Koregaon Park

Home Program No.17 at Agrasen Society Koregaon Park

Key topic for discussion is Bhagavad-gita 15.7. ममैवांशो जीवलोके जीवभूत: सनातन: । मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥ mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati The living entities in...

Home Program No.16 at Padmavati Prime Mundhwa

Home Program No.16 at Padmavati Prime Mundhwa

Key topic for discussion is Bhagavad-gita 3.14. अन्नाद्भ‍वन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञा‍द्भ‍‍वति पर्जन्यो यज्ञः कर्मसमुद्भ‍वः ॥ १४ ॥ annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ All...

Home Program No.15 at NIBM

Home Program No.15 at NIBM

Key topic for discussion is Bhagavad-gita 3.11. देवान्भावयतातेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥ devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha The demigods, being ple...

Home Program No.14 at Marvel Arco Amanora Park Town

Home Program No.14 at Marvel Arco Amanora Park Town

Key topic for discussion is Bhagavad-gita 3.9. यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥ yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samācara Work...

Home Program No.13 at Goodwill Fabian Society Lohegaon

Home Program No.13 at Goodwill Fabian Society Lohegaon

Key topic for discussion is Bhagavad-gita 3.10. सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥ saha-yajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ anena prasaviṣyadhvam eṣa vo ’stv iṣṭa-kāma-dhuk In th...