Blog

Read the latest from us.

Home Program No.31 at Vadgaonsheri

Home Program No.31 at Vadgaonsheri

Key topic for discussion is Bhagavad-gita 18.73. नष्टो मोह: स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देह: करिष्ये वचनं तव ॥ ७३ ॥ arjuna uvāca naṣṭo mohaḥ smṛtir labdhā tvat-prasādān mayācyuta sthito ’smi gata-sandehaḥ kariṣye vaca...

Home Program No.30 at Yerwada

Home Program No.30 at Yerwada

Key topic for discussion is Bhagavad-gita 16.23. य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: । न स सिद्धिमवाप्‍नोति न सुखं न परां गतिम् ॥ २३ ॥ yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim He who ...

Home Program No.29 at Keshav Nagar

Home Program No.29 at Keshav Nagar

Key topic for discussion is Bhagavad-gita 9.26. पत्रं पुष्पं फलं तोयं यो मे भक्त्य‍ा प्रयच्छति । तदहं भक्त्य‍ुपहृतमश्न‍ामि प्रयतात्मन: ॥ २६ ॥ patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati tad ahaṁ bhakty-upahṛtam aśnāmi prayatātmanaḥ ...

Home Program No.28 at Bavdhan

Home Program No.28 at Bavdhan

Key topic for discussion is Bhagavad-gita 9.26. पत्रं पुष्पं फलं तोयं यो मे भक्त्य‍ा प्रयच्छति । तदहं भक्त्य‍ुपहृतमश्न‍ामि प्रयतात्मन: ॥ २६ ॥ patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati tad ahaṁ bhakty-upahṛtam aśnāmi prayatātmanaḥ ...

Home Program No.27 at Wagholi

Home Program No.27 at Wagholi

Key topic for discussion is Bhagavad-gita 9.26. पत्रं पुष्पं फलं तोयं यो मे भक्त्य‍ा प्रयच्छति । तदहं भक्त्य‍ुपहृतमश्न‍ामि प्रयतात्मन: ॥ २६ ॥ patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati tad ahaṁ bhakty-upahṛtam aśnāmi prayatātmanaḥ ...

Home Program No.26 at Camp

Home Program No.26 at Camp

Key topic for discussion is Srimad-Bhagavatam 10.2.16 भगवानपि विश्वात्मा भक्तानामभयङ्कर: । आविवेशांशभागेन मन आनकदुन्दुभे: ॥ १६ ॥ bhagavān api viśvātmā bhaktānām abhayaṅkaraḥ āviveśāṁśa-bhāgena mana ānakadundubheḥ Thus the Supreme Personality...