Blog

Read the latest from us.

Home Program No.49 at Rohan Abhilasha Wagholi

Home Program No.49 at Rohan Abhilasha Wagholi

Key topic for discussion is Bhagavad-gita 2.13. देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥ dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati As the e...

Home Program No.48 at Amanora Park

Home Program No.48 at Amanora Park

Key topic for discussion is Bhagavad-gita 13.9. असक्तिः, अनभिष्वङ्गः, पुत्रादारगृहादिषु, नित्यम्, च, समचित्तत्वम्, इष्टानिष्टोपपत्तिषु।।9।। AsaktiH, anbhishvan’gH, putrdaargrhaadishu, Nityam’, ch, samchittvam’, ishtaanishtoppattishu ||9|| Ab...

Home Program No.47 at Hadapsar

Home Program No.47 at Hadapsar

Key topic for discussion is Bhagavad-gita 16.23. य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: । न स सिद्धिमवाप्‍नोति न सुखं न परां गतिम् ॥ २३ ॥ yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim He who ...

Home Program No.46 at Koregaon Park

Home Program No.46 at Koregaon Park

Key topic for discussion is Bhagavad-gita 15.7. ममैवांशो जीवलोके जीवभूत: सनातन: । मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥ mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati The living entities in...

Home Program No.45 at Keshav Nagar

Home Program No.45 at Keshav Nagar

Key topic for discussion is Bhagavad-gita 16.23. य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: । न स सिद्धिमवाप्‍नोति न सुखं न परां गतिम् ॥ २३ ॥ yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim He who ...

Home Program No.44 at Kondhwa

Home Program No.44 at Kondhwa

Key topic for discussion is Bhagavad-gita 3.16. एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥ evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṁ pārtha sa jīvati My dear Arjuna, one ...